Declension table of ?ākṣepiṇī

Deva

FeminineSingularDualPlural
Nominativeākṣepiṇī ākṣepiṇyau ākṣepiṇyaḥ
Vocativeākṣepiṇi ākṣepiṇyau ākṣepiṇyaḥ
Accusativeākṣepiṇīm ākṣepiṇyau ākṣepiṇīḥ
Instrumentalākṣepiṇyā ākṣepiṇībhyām ākṣepiṇībhiḥ
Dativeākṣepiṇyai ākṣepiṇībhyām ākṣepiṇībhyaḥ
Ablativeākṣepiṇyāḥ ākṣepiṇībhyām ākṣepiṇībhyaḥ
Genitiveākṣepiṇyāḥ ākṣepiṇyoḥ ākṣepiṇīnām
Locativeākṣepiṇyām ākṣepiṇyoḥ ākṣepiṇīṣu

Compound ākṣepiṇi - ākṣepiṇī -

Adverb -ākṣepiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria