Declension table of ?ākṣepasūtra

Deva

NeuterSingularDualPlural
Nominativeākṣepasūtram ākṣepasūtre ākṣepasūtrāṇi
Vocativeākṣepasūtra ākṣepasūtre ākṣepasūtrāṇi
Accusativeākṣepasūtram ākṣepasūtre ākṣepasūtrāṇi
Instrumentalākṣepasūtreṇa ākṣepasūtrābhyām ākṣepasūtraiḥ
Dativeākṣepasūtrāya ākṣepasūtrābhyām ākṣepasūtrebhyaḥ
Ablativeākṣepasūtrāt ākṣepasūtrābhyām ākṣepasūtrebhyaḥ
Genitiveākṣepasūtrasya ākṣepasūtrayoḥ ākṣepasūtrāṇām
Locativeākṣepasūtre ākṣepasūtrayoḥ ākṣepasūtreṣu

Compound ākṣepasūtra -

Adverb -ākṣepasūtram -ākṣepasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria