Declension table of ?ākṣeparūpaka

Deva

NeuterSingularDualPlural
Nominativeākṣeparūpakam ākṣeparūpake ākṣeparūpakāṇi
Vocativeākṣeparūpaka ākṣeparūpake ākṣeparūpakāṇi
Accusativeākṣeparūpakam ākṣeparūpake ākṣeparūpakāṇi
Instrumentalākṣeparūpakeṇa ākṣeparūpakābhyām ākṣeparūpakaiḥ
Dativeākṣeparūpakāya ākṣeparūpakābhyām ākṣeparūpakebhyaḥ
Ablativeākṣeparūpakāt ākṣeparūpakābhyām ākṣeparūpakebhyaḥ
Genitiveākṣeparūpakasya ākṣeparūpakayoḥ ākṣeparūpakāṇām
Locativeākṣeparūpake ākṣeparūpakayoḥ ākṣeparūpakeṣu

Compound ākṣeparūpaka -

Adverb -ākṣeparūpakam -ākṣeparūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria