Declension table of ?ākṣepakā

Deva

FeminineSingularDualPlural
Nominativeākṣepakā ākṣepake ākṣepakāḥ
Vocativeākṣepake ākṣepake ākṣepakāḥ
Accusativeākṣepakām ākṣepake ākṣepakāḥ
Instrumentalākṣepakayā ākṣepakābhyām ākṣepakābhiḥ
Dativeākṣepakāyai ākṣepakābhyām ākṣepakābhyaḥ
Ablativeākṣepakāyāḥ ākṣepakābhyām ākṣepakābhyaḥ
Genitiveākṣepakāyāḥ ākṣepakayoḥ ākṣepakāṇām
Locativeākṣepakāyām ākṣepakayoḥ ākṣepakāsu

Adverb -ākṣepakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria