Declension table of ?ākṣepaṇī

Deva

FeminineSingularDualPlural
Nominativeākṣepaṇī ākṣepaṇyau ākṣepaṇyaḥ
Vocativeākṣepaṇi ākṣepaṇyau ākṣepaṇyaḥ
Accusativeākṣepaṇīm ākṣepaṇyau ākṣepaṇīḥ
Instrumentalākṣepaṇyā ākṣepaṇībhyām ākṣepaṇībhiḥ
Dativeākṣepaṇyai ākṣepaṇībhyām ākṣepaṇībhyaḥ
Ablativeākṣepaṇyāḥ ākṣepaṇībhyām ākṣepaṇībhyaḥ
Genitiveākṣepaṇyāḥ ākṣepaṇyoḥ ākṣepaṇīnām
Locativeākṣepaṇyām ākṣepaṇyoḥ ākṣepaṇīṣu

Compound ākṣepaṇi - ākṣepaṇī -

Adverb -ākṣepaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria