Declension table of ?ākṣarasamāmnāyikā

Deva

FeminineSingularDualPlural
Nominativeākṣarasamāmnāyikā ākṣarasamāmnāyike ākṣarasamāmnāyikāḥ
Vocativeākṣarasamāmnāyike ākṣarasamāmnāyike ākṣarasamāmnāyikāḥ
Accusativeākṣarasamāmnāyikām ākṣarasamāmnāyike ākṣarasamāmnāyikāḥ
Instrumentalākṣarasamāmnāyikayā ākṣarasamāmnāyikābhyām ākṣarasamāmnāyikābhiḥ
Dativeākṣarasamāmnāyikāyai ākṣarasamāmnāyikābhyām ākṣarasamāmnāyikābhyaḥ
Ablativeākṣarasamāmnāyikāyāḥ ākṣarasamāmnāyikābhyām ākṣarasamāmnāyikābhyaḥ
Genitiveākṣarasamāmnāyikāyāḥ ākṣarasamāmnāyikayoḥ ākṣarasamāmnāyikānām
Locativeākṣarasamāmnāyikāyām ākṣarasamāmnāyikayoḥ ākṣarasamāmnāyikāsu

Adverb -ākṣarasamāmnāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria