Declension table of ?ākṣarasamāmnāyika

Deva

NeuterSingularDualPlural
Nominativeākṣarasamāmnāyikam ākṣarasamāmnāyike ākṣarasamāmnāyikāni
Vocativeākṣarasamāmnāyika ākṣarasamāmnāyike ākṣarasamāmnāyikāni
Accusativeākṣarasamāmnāyikam ākṣarasamāmnāyike ākṣarasamāmnāyikāni
Instrumentalākṣarasamāmnāyikena ākṣarasamāmnāyikābhyām ākṣarasamāmnāyikaiḥ
Dativeākṣarasamāmnāyikāya ākṣarasamāmnāyikābhyām ākṣarasamāmnāyikebhyaḥ
Ablativeākṣarasamāmnāyikāt ākṣarasamāmnāyikābhyām ākṣarasamāmnāyikebhyaḥ
Genitiveākṣarasamāmnāyikasya ākṣarasamāmnāyikayoḥ ākṣarasamāmnāyikānām
Locativeākṣarasamāmnāyike ākṣarasamāmnāyikayoḥ ākṣarasamāmnāyikeṣu

Compound ākṣarasamāmnāyika -

Adverb -ākṣarasamāmnāyikam -ākṣarasamāmnāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria