Declension table of ?ākṣapāṭika

Deva

MasculineSingularDualPlural
Nominativeākṣapāṭikaḥ ākṣapāṭikau ākṣapāṭikāḥ
Vocativeākṣapāṭika ākṣapāṭikau ākṣapāṭikāḥ
Accusativeākṣapāṭikam ākṣapāṭikau ākṣapāṭikān
Instrumentalākṣapāṭikena ākṣapāṭikābhyām ākṣapāṭikaiḥ ākṣapāṭikebhiḥ
Dativeākṣapāṭikāya ākṣapāṭikābhyām ākṣapāṭikebhyaḥ
Ablativeākṣapāṭikāt ākṣapāṭikābhyām ākṣapāṭikebhyaḥ
Genitiveākṣapāṭikasya ākṣapāṭikayoḥ ākṣapāṭikānām
Locativeākṣapāṭike ākṣapāṭikayoḥ ākṣapāṭikeṣu

Compound ākṣapāṭika -

Adverb -ākṣapāṭikam -ākṣapāṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria