Declension table of ?ākṣapaṭalika

Deva

MasculineSingularDualPlural
Nominativeākṣapaṭalikaḥ ākṣapaṭalikau ākṣapaṭalikāḥ
Vocativeākṣapaṭalika ākṣapaṭalikau ākṣapaṭalikāḥ
Accusativeākṣapaṭalikam ākṣapaṭalikau ākṣapaṭalikān
Instrumentalākṣapaṭalikena ākṣapaṭalikābhyām ākṣapaṭalikaiḥ ākṣapaṭalikebhiḥ
Dativeākṣapaṭalikāya ākṣapaṭalikābhyām ākṣapaṭalikebhyaḥ
Ablativeākṣapaṭalikāt ākṣapaṭalikābhyām ākṣapaṭalikebhyaḥ
Genitiveākṣapaṭalikasya ākṣapaṭalikayoḥ ākṣapaṭalikānām
Locativeākṣapaṭalike ākṣapaṭalikayoḥ ākṣapaṭalikeṣu

Compound ākṣapaṭalika -

Adverb -ākṣapaṭalikam -ākṣapaṭalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria