Declension table of ?ākṣakī

Deva

FeminineSingularDualPlural
Nominativeākṣakī ākṣakyau ākṣakyaḥ
Vocativeākṣaki ākṣakyau ākṣakyaḥ
Accusativeākṣakīm ākṣakyau ākṣakīḥ
Instrumentalākṣakyā ākṣakībhyām ākṣakībhiḥ
Dativeākṣakyai ākṣakībhyām ākṣakībhyaḥ
Ablativeākṣakyāḥ ākṣakībhyām ākṣakībhyaḥ
Genitiveākṣakyāḥ ākṣakyoḥ ākṣakīṇām
Locativeākṣakyām ākṣakyoḥ ākṣakīṣu

Compound ākṣaki - ākṣakī -

Adverb -ākṣaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria