Declension table of ?ākṣadyūtikā

Deva

FeminineSingularDualPlural
Nominativeākṣadyūtikā ākṣadyūtike ākṣadyūtikāḥ
Vocativeākṣadyūtike ākṣadyūtike ākṣadyūtikāḥ
Accusativeākṣadyūtikām ākṣadyūtike ākṣadyūtikāḥ
Instrumentalākṣadyūtikayā ākṣadyūtikābhyām ākṣadyūtikābhiḥ
Dativeākṣadyūtikāyai ākṣadyūtikābhyām ākṣadyūtikābhyaḥ
Ablativeākṣadyūtikāyāḥ ākṣadyūtikābhyām ākṣadyūtikābhyaḥ
Genitiveākṣadyūtikāyāḥ ākṣadyūtikayoḥ ākṣadyūtikānām
Locativeākṣadyūtikāyām ākṣadyūtikayoḥ ākṣadyūtikāsu

Adverb -ākṣadyūtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria