Declension table of ?ākṣārānta

Deva

NeuterSingularDualPlural
Nominativeākṣārāntam ākṣārānte ākṣārāntāni
Vocativeākṣārānta ākṣārānte ākṣārāntāni
Accusativeākṣārāntam ākṣārānte ākṣārāntāni
Instrumentalākṣārāntena ākṣārāntābhyām ākṣārāntaiḥ
Dativeākṣārāntāya ākṣārāntābhyām ākṣārāntebhyaḥ
Ablativeākṣārāntāt ākṣārāntābhyām ākṣārāntebhyaḥ
Genitiveākṣārāntasya ākṣārāntayoḥ ākṣārāntānām
Locativeākṣārānte ākṣārāntayoḥ ākṣārānteṣu

Compound ākṣārānta -

Adverb -ākṣārāntam -ākṣārāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria