Declension table of ?ākṣārānta

Deva

MasculineSingularDualPlural
Nominativeākṣārāntaḥ ākṣārāntau ākṣārāntāḥ
Vocativeākṣārānta ākṣārāntau ākṣārāntāḥ
Accusativeākṣārāntam ākṣārāntau ākṣārāntān
Instrumentalākṣārāntena ākṣārāntābhyām ākṣārāntaiḥ ākṣārāntebhiḥ
Dativeākṣārāntāya ākṣārāntābhyām ākṣārāntebhyaḥ
Ablativeākṣārāntāt ākṣārāntābhyām ākṣārāntebhyaḥ
Genitiveākṣārāntasya ākṣārāntayoḥ ākṣārāntānām
Locativeākṣārānte ākṣārāntayoḥ ākṣārānteṣu

Compound ākṣārānta -

Adverb -ākṣārāntam -ākṣārāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria