Declension table of ?ākṣāraṇā

Deva

FeminineSingularDualPlural
Nominativeākṣāraṇā ākṣāraṇe ākṣāraṇāḥ
Vocativeākṣāraṇe ākṣāraṇe ākṣāraṇāḥ
Accusativeākṣāraṇām ākṣāraṇe ākṣāraṇāḥ
Instrumentalākṣāraṇayā ākṣāraṇābhyām ākṣāraṇābhiḥ
Dativeākṣāraṇāyai ākṣāraṇābhyām ākṣāraṇābhyaḥ
Ablativeākṣāraṇāyāḥ ākṣāraṇābhyām ākṣāraṇābhyaḥ
Genitiveākṣāraṇāyāḥ ākṣāraṇayoḥ ākṣāraṇānām
Locativeākṣāraṇāyām ākṣāraṇayoḥ ākṣāraṇāsu

Adverb -ākṣāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria