Declension table of ?ākṣāṇā

Deva

FeminineSingularDualPlural
Nominativeākṣāṇā ākṣāṇe ākṣāṇāḥ
Vocativeākṣāṇe ākṣāṇe ākṣāṇāḥ
Accusativeākṣāṇām ākṣāṇe ākṣāṇāḥ
Instrumentalākṣāṇayā ākṣāṇābhyām ākṣāṇābhiḥ
Dativeākṣāṇāyai ākṣāṇābhyām ākṣāṇābhyaḥ
Ablativeākṣāṇāyāḥ ākṣāṇābhyām ākṣāṇābhyaḥ
Genitiveākṣāṇāyāḥ ākṣāṇayoḥ ākṣāṇānām
Locativeākṣāṇāyām ākṣāṇayoḥ ākṣāṇāsu

Adverb -ākṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria