Declension table of ?ākṣāṇa

Deva

NeuterSingularDualPlural
Nominativeākṣāṇam ākṣāṇe ākṣāṇāni
Vocativeākṣāṇa ākṣāṇe ākṣāṇāni
Accusativeākṣāṇam ākṣāṇe ākṣāṇāni
Instrumentalākṣāṇena ākṣāṇābhyām ākṣāṇaiḥ
Dativeākṣāṇāya ākṣāṇābhyām ākṣāṇebhyaḥ
Ablativeākṣāṇāt ākṣāṇābhyām ākṣāṇebhyaḥ
Genitiveākṣāṇasya ākṣāṇayoḥ ākṣāṇānām
Locativeākṣāṇe ākṣāṇayoḥ ākṣāṇeṣu

Compound ākṣāṇa -

Adverb -ākṣāṇam -ākṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria