Declension table of ?ākṣāṇa

Deva

MasculineSingularDualPlural
Nominativeākṣāṇaḥ ākṣāṇau ākṣāṇāḥ
Vocativeākṣāṇa ākṣāṇau ākṣāṇāḥ
Accusativeākṣāṇam ākṣāṇau ākṣāṇān
Instrumentalākṣāṇena ākṣāṇābhyām ākṣāṇaiḥ ākṣāṇebhiḥ
Dativeākṣāṇāya ākṣāṇābhyām ākṣāṇebhyaḥ
Ablativeākṣāṇāt ākṣāṇābhyām ākṣāṇebhyaḥ
Genitiveākṣāṇasya ākṣāṇayoḥ ākṣāṇānām
Locativeākṣāṇe ākṣāṇayoḥ ākṣāṇeṣu

Compound ākṣāṇa -

Adverb -ākṣāṇam -ākṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria