Declension table of ?ākṣa

Deva

NeuterSingularDualPlural
Nominativeākṣam ākṣe ākṣāṇi
Vocativeākṣa ākṣe ākṣāṇi
Accusativeākṣam ākṣe ākṣāṇi
Instrumentalākṣeṇa ākṣābhyām ākṣaiḥ
Dativeākṣāya ākṣābhyām ākṣebhyaḥ
Ablativeākṣāt ākṣābhyām ākṣebhyaḥ
Genitiveākṣasya ākṣayoḥ ākṣāṇām
Locativeākṣe ākṣayoḥ ākṣeṣu

Compound ākṣa -

Adverb -ākṣam -ākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria