Declension table of ?ākṣa

Deva

MasculineSingularDualPlural
Nominativeākṣaḥ ākṣau ākṣāḥ
Vocativeākṣa ākṣau ākṣāḥ
Accusativeākṣam ākṣau ākṣān
Instrumentalākṣeṇa ākṣābhyām ākṣaiḥ ākṣebhiḥ
Dativeākṣāya ākṣābhyām ākṣebhyaḥ
Ablativeākṣāt ākṣābhyām ākṣebhyaḥ
Genitiveākṣasya ākṣayoḥ ākṣāṇām
Locativeākṣe ākṣayoḥ ākṣeṣu

Compound ākṣa -

Adverb -ākṣam -ākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria