Declension table of ?ākṛtiyoga

Deva

MasculineSingularDualPlural
Nominativeākṛtiyogaḥ ākṛtiyogau ākṛtiyogāḥ
Vocativeākṛtiyoga ākṛtiyogau ākṛtiyogāḥ
Accusativeākṛtiyogam ākṛtiyogau ākṛtiyogān
Instrumentalākṛtiyogena ākṛtiyogābhyām ākṛtiyogaiḥ ākṛtiyogebhiḥ
Dativeākṛtiyogāya ākṛtiyogābhyām ākṛtiyogebhyaḥ
Ablativeākṛtiyogāt ākṛtiyogābhyām ākṛtiyogebhyaḥ
Genitiveākṛtiyogasya ākṛtiyogayoḥ ākṛtiyogānām
Locativeākṛtiyoge ākṛtiyogayoḥ ākṛtiyogeṣu

Compound ākṛtiyoga -

Adverb -ākṛtiyogam -ākṛtiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria