Declension table of ?ākṛtimatā

Deva

FeminineSingularDualPlural
Nominativeākṛtimatā ākṛtimate ākṛtimatāḥ
Vocativeākṛtimate ākṛtimate ākṛtimatāḥ
Accusativeākṛtimatām ākṛtimate ākṛtimatāḥ
Instrumentalākṛtimatayā ākṛtimatābhyām ākṛtimatābhiḥ
Dativeākṛtimatāyai ākṛtimatābhyām ākṛtimatābhyaḥ
Ablativeākṛtimatāyāḥ ākṛtimatābhyām ākṛtimatābhyaḥ
Genitiveākṛtimatāyāḥ ākṛtimatayoḥ ākṛtimatānām
Locativeākṛtimatāyām ākṛtimatayoḥ ākṛtimatāsu

Adverb -ākṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria