Declension table of ?ākṛtimat

Deva

NeuterSingularDualPlural
Nominativeākṛtimat ākṛtimantī ākṛtimatī ākṛtimanti
Vocativeākṛtimat ākṛtimantī ākṛtimatī ākṛtimanti
Accusativeākṛtimat ākṛtimantī ākṛtimatī ākṛtimanti
Instrumentalākṛtimatā ākṛtimadbhyām ākṛtimadbhiḥ
Dativeākṛtimate ākṛtimadbhyām ākṛtimadbhyaḥ
Ablativeākṛtimataḥ ākṛtimadbhyām ākṛtimadbhyaḥ
Genitiveākṛtimataḥ ākṛtimatoḥ ākṛtimatām
Locativeākṛtimati ākṛtimatoḥ ākṛtimatsu

Adverb -ākṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria