Declension table of ?ākṛtimat

Deva

MasculineSingularDualPlural
Nominativeākṛtimān ākṛtimantau ākṛtimantaḥ
Vocativeākṛtiman ākṛtimantau ākṛtimantaḥ
Accusativeākṛtimantam ākṛtimantau ākṛtimataḥ
Instrumentalākṛtimatā ākṛtimadbhyām ākṛtimadbhiḥ
Dativeākṛtimate ākṛtimadbhyām ākṛtimadbhyaḥ
Ablativeākṛtimataḥ ākṛtimadbhyām ākṛtimadbhyaḥ
Genitiveākṛtimataḥ ākṛtimatoḥ ākṛtimatām
Locativeākṛtimati ākṛtimatoḥ ākṛtimatsu

Compound ākṛtimat -

Adverb -ākṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria