Declension table of ?ākṛtī

Deva

FeminineSingularDualPlural
Nominativeākṛtī ākṛtyau ākṛtyaḥ
Vocativeākṛti ākṛtyau ākṛtyaḥ
Accusativeākṛtīm ākṛtyau ākṛtīḥ
Instrumentalākṛtyā ākṛtībhyām ākṛtībhiḥ
Dativeākṛtyai ākṛtībhyām ākṛtībhyaḥ
Ablativeākṛtyāḥ ākṛtībhyām ākṛtībhyaḥ
Genitiveākṛtyāḥ ākṛtyoḥ ākṛtīnām
Locativeākṛtyām ākṛtyoḥ ākṛtīṣu

Compound ākṛti - ākṛtī -

Adverb -ākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria