Declension table of ?ākṛṣṭimantra

Deva

MasculineSingularDualPlural
Nominativeākṛṣṭimantraḥ ākṛṣṭimantrau ākṛṣṭimantrāḥ
Vocativeākṛṣṭimantra ākṛṣṭimantrau ākṛṣṭimantrāḥ
Accusativeākṛṣṭimantram ākṛṣṭimantrau ākṛṣṭimantrān
Instrumentalākṛṣṭimantreṇa ākṛṣṭimantrābhyām ākṛṣṭimantraiḥ ākṛṣṭimantrebhiḥ
Dativeākṛṣṭimantrāya ākṛṣṭimantrābhyām ākṛṣṭimantrebhyaḥ
Ablativeākṛṣṭimantrāt ākṛṣṭimantrābhyām ākṛṣṭimantrebhyaḥ
Genitiveākṛṣṭimantrasya ākṛṣṭimantrayoḥ ākṛṣṭimantrāṇām
Locativeākṛṣṭimantre ākṛṣṭimantrayoḥ ākṛṣṭimantreṣu

Compound ākṛṣṭimantra -

Adverb -ākṛṣṭimantram -ākṛṣṭimantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria