Declension table of ?ākṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeākṛṣṭā ākṛṣṭe ākṛṣṭāḥ
Vocativeākṛṣṭe ākṛṣṭe ākṛṣṭāḥ
Accusativeākṛṣṭām ākṛṣṭe ākṛṣṭāḥ
Instrumentalākṛṣṭayā ākṛṣṭābhyām ākṛṣṭābhiḥ
Dativeākṛṣṭāyai ākṛṣṭābhyām ākṛṣṭābhyaḥ
Ablativeākṛṣṭāyāḥ ākṛṣṭābhyām ākṛṣṭābhyaḥ
Genitiveākṛṣṭāyāḥ ākṛṣṭayoḥ ākṛṣṭānām
Locativeākṛṣṭāyām ākṛṣṭayoḥ ākṛṣṭāsu

Adverb -ākṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria