Declension table of ?ājñāyin

Deva

NeuterSingularDualPlural
Nominativeājñāyi ājñāyinī ājñāyīni
Vocativeājñāyin ājñāyi ājñāyinī ājñāyīni
Accusativeājñāyi ājñāyinī ājñāyīni
Instrumentalājñāyinā ājñāyibhyām ājñāyibhiḥ
Dativeājñāyine ājñāyibhyām ājñāyibhyaḥ
Ablativeājñāyinaḥ ājñāyibhyām ājñāyibhyaḥ
Genitiveājñāyinaḥ ājñāyinoḥ ājñāyinām
Locativeājñāyini ājñāyinoḥ ājñāyiṣu

Compound ājñāyi -

Adverb -ājñāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria