Declension table of ?ājñāyin

Deva

MasculineSingularDualPlural
Nominativeājñāyī ājñāyinau ājñāyinaḥ
Vocativeājñāyin ājñāyinau ājñāyinaḥ
Accusativeājñāyinam ājñāyinau ājñāyinaḥ
Instrumentalājñāyinā ājñāyibhyām ājñāyibhiḥ
Dativeājñāyine ājñāyibhyām ājñāyibhyaḥ
Ablativeājñāyinaḥ ājñāyibhyām ājñāyibhyaḥ
Genitiveājñāyinaḥ ājñāyinoḥ ājñāyinām
Locativeājñāyini ājñāyinoḥ ājñāyiṣu

Compound ājñāyi -

Adverb -ājñāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria