Declension table of ?ājñāvahā

Deva

FeminineSingularDualPlural
Nominativeājñāvahā ājñāvahe ājñāvahāḥ
Vocativeājñāvahe ājñāvahe ājñāvahāḥ
Accusativeājñāvahām ājñāvahe ājñāvahāḥ
Instrumentalājñāvahayā ājñāvahābhyām ājñāvahābhiḥ
Dativeājñāvahāyai ājñāvahābhyām ājñāvahābhyaḥ
Ablativeājñāvahāyāḥ ājñāvahābhyām ājñāvahābhyaḥ
Genitiveājñāvahāyāḥ ājñāvahayoḥ ājñāvahānām
Locativeājñāvahāyām ājñāvahayoḥ ājñāvahāsu

Adverb -ājñāvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria