Declension table of ājñāvahaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājñāvaham | ājñāvahe | ājñāvahāni |
Vocative | ājñāvaha | ājñāvahe | ājñāvahāni |
Accusative | ājñāvaham | ājñāvahe | ājñāvahāni |
Instrumental | ājñāvahena | ājñāvahābhyām | ājñāvahaiḥ |
Dative | ājñāvahāya | ājñāvahābhyām | ājñāvahebhyaḥ |
Ablative | ājñāvahāt | ājñāvahābhyām | ājñāvahebhyaḥ |
Genitive | ājñāvahasya | ājñāvahayoḥ | ājñāvahānām |
Locative | ājñāvahe | ājñāvahayoḥ | ājñāvaheṣu |