Declension table of ājñāvaha

Deva

NeuterSingularDualPlural
Nominativeājñāvaham ājñāvahe ājñāvahāni
Vocativeājñāvaha ājñāvahe ājñāvahāni
Accusativeājñāvaham ājñāvahe ājñāvahāni
Instrumentalājñāvahena ājñāvahābhyām ājñāvahaiḥ
Dativeājñāvahāya ājñāvahābhyām ājñāvahebhyaḥ
Ablativeājñāvahāt ājñāvahābhyām ājñāvahebhyaḥ
Genitiveājñāvahasya ājñāvahayoḥ ājñāvahānām
Locativeājñāvahe ājñāvahayoḥ ājñāvaheṣu

Compound ājñāvaha -

Adverb -ājñāvaham -ājñāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria