Declension table of ?ājñāvaha

Deva

MasculineSingularDualPlural
Nominativeājñāvahaḥ ājñāvahau ājñāvahāḥ
Vocativeājñāvaha ājñāvahau ājñāvahāḥ
Accusativeājñāvaham ājñāvahau ājñāvahān
Instrumentalājñāvahena ājñāvahābhyām ājñāvahaiḥ ājñāvahebhiḥ
Dativeājñāvahāya ājñāvahābhyām ājñāvahebhyaḥ
Ablativeājñāvahāt ājñāvahābhyām ājñāvahebhyaḥ
Genitiveājñāvahasya ājñāvahayoḥ ājñāvahānām
Locativeājñāvahe ājñāvahayoḥ ājñāvaheṣu

Compound ājñāvaha -

Adverb -ājñāvaham -ājñāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria