Declension table of ājñātāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājñātā | ājñāte | ājñātāḥ |
Vocative | ājñāte | ājñāte | ājñātāḥ |
Accusative | ājñātām | ājñāte | ājñātāḥ |
Instrumental | ājñātayā | ājñātābhyām | ājñātābhiḥ |
Dative | ājñātāyai | ājñātābhyām | ājñātābhyaḥ |
Ablative | ājñātāyāḥ | ājñātābhyām | ājñātābhyaḥ |
Genitive | ājñātāyāḥ | ājñātayoḥ | ājñātānām |
Locative | ājñātāyām | ājñātayoḥ | ājñātāsu |