Declension table of ājñātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājñātam | ājñāte | ājñātāni |
Vocative | ājñāta | ājñāte | ājñātāni |
Accusative | ājñātam | ājñāte | ājñātāni |
Instrumental | ājñātena | ājñātābhyām | ājñātaiḥ |
Dative | ājñātāya | ājñātābhyām | ājñātebhyaḥ |
Ablative | ājñātāt | ājñātābhyām | ājñātebhyaḥ |
Genitive | ājñātasya | ājñātayoḥ | ājñātānām |
Locative | ājñāte | ājñātayoḥ | ājñāteṣu |