Declension table of ?ājñāta

Deva

NeuterSingularDualPlural
Nominativeājñātam ājñāte ājñātāni
Vocativeājñāta ājñāte ājñātāni
Accusativeājñātam ājñāte ājñātāni
Instrumentalājñātena ājñātābhyām ājñātaiḥ
Dativeājñātāya ājñātābhyām ājñātebhyaḥ
Ablativeājñātāt ājñātābhyām ājñātebhyaḥ
Genitiveājñātasya ājñātayoḥ ājñātānām
Locativeājñāte ājñātayoḥ ājñāteṣu

Compound ājñāta -

Adverb -ājñātam -ājñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria