Declension table of ?ājñāta

Deva

MasculineSingularDualPlural
Nominativeājñātaḥ ājñātau ājñātāḥ
Vocativeājñāta ājñātau ājñātāḥ
Accusativeājñātam ājñātau ājñātān
Instrumentalājñātena ājñātābhyām ājñātaiḥ ājñātebhiḥ
Dativeājñātāya ājñātābhyām ājñātebhyaḥ
Ablativeājñātāt ājñātābhyām ājñātebhyaḥ
Genitiveājñātasya ājñātayoḥ ājñātānām
Locativeājñāte ājñātayoḥ ājñāteṣu

Compound ājñāta -

Adverb -ājñātam -ājñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria