Declension table of ājñāta

Deva

MasculineSingularDualPlural
Nominativeājñātaḥ ājñātau ājñātāḥ
Vocativeājñāta ājñātau ājñātāḥ
Accusativeājñātam ājñātau ājñātān
Instrumentalājñātena ājñātābhyām ājñātaiḥ
Dativeājñātāya ājñātābhyām ājñātebhyaḥ
Ablativeājñātāt ājñātābhyām ājñātebhyaḥ
Genitiveājñātasya ājñātayoḥ ājñātānām
Locativeājñāte ājñātayoḥ ājñāteṣu

Compound ājñāta -

Adverb -ājñātam -ājñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria