Declension table of ?ājñātṛ

Deva

MasculineSingularDualPlural
Nominativeājñātā ājñātārau ājñātāraḥ
Vocativeājñātaḥ ājñātārau ājñātāraḥ
Accusativeājñātāram ājñātārau ājñātṝn
Instrumentalājñātrā ājñātṛbhyām ājñātṛbhiḥ
Dativeājñātre ājñātṛbhyām ājñātṛbhyaḥ
Ablativeājñātuḥ ājñātṛbhyām ājñātṛbhyaḥ
Genitiveājñātuḥ ājñātroḥ ājñātṝṇām
Locativeājñātari ājñātroḥ ājñātṛṣu

Compound ājñātṛ -

Adverb -ājñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria