Declension table of ājñāpya

Deva

NeuterSingularDualPlural
Nominativeājñāpyam ājñāpye ājñāpyāni
Vocativeājñāpya ājñāpye ājñāpyāni
Accusativeājñāpyam ājñāpye ājñāpyāni
Instrumentalājñāpyena ājñāpyābhyām ājñāpyaiḥ
Dativeājñāpyāya ājñāpyābhyām ājñāpyebhyaḥ
Ablativeājñāpyāt ājñāpyābhyām ājñāpyebhyaḥ
Genitiveājñāpyasya ājñāpyayoḥ ājñāpyānām
Locativeājñāpye ājñāpyayoḥ ājñāpyeṣu

Compound ājñāpya -

Adverb -ājñāpyam -ājñāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria