Declension table of ?ājñāpya

Deva

MasculineSingularDualPlural
Nominativeājñāpyaḥ ājñāpyau ājñāpyāḥ
Vocativeājñāpya ājñāpyau ājñāpyāḥ
Accusativeājñāpyam ājñāpyau ājñāpyān
Instrumentalājñāpyena ājñāpyābhyām ājñāpyaiḥ ājñāpyebhiḥ
Dativeājñāpyāya ājñāpyābhyām ājñāpyebhyaḥ
Ablativeājñāpyāt ājñāpyābhyām ājñāpyebhyaḥ
Genitiveājñāpyasya ājñāpyayoḥ ājñāpyānām
Locativeājñāpye ājñāpyayoḥ ājñāpyeṣu

Compound ājñāpya -

Adverb -ājñāpyam -ājñāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria