Declension table of ?ājñāpitā

Deva

FeminineSingularDualPlural
Nominativeājñāpitā ājñāpite ājñāpitāḥ
Vocativeājñāpite ājñāpite ājñāpitāḥ
Accusativeājñāpitām ājñāpite ājñāpitāḥ
Instrumentalājñāpitayā ājñāpitābhyām ājñāpitābhiḥ
Dativeājñāpitāyai ājñāpitābhyām ājñāpitābhyaḥ
Ablativeājñāpitāyāḥ ājñāpitābhyām ājñāpitābhyaḥ
Genitiveājñāpitāyāḥ ājñāpitayoḥ ājñāpitānām
Locativeājñāpitāyām ājñāpitayoḥ ājñāpitāsu

Adverb -ājñāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria