Declension table of ?ājñāpita

Deva

MasculineSingularDualPlural
Nominativeājñāpitaḥ ājñāpitau ājñāpitāḥ
Vocativeājñāpita ājñāpitau ājñāpitāḥ
Accusativeājñāpitam ājñāpitau ājñāpitān
Instrumentalājñāpitena ājñāpitābhyām ājñāpitaiḥ ājñāpitebhiḥ
Dativeājñāpitāya ājñāpitābhyām ājñāpitebhyaḥ
Ablativeājñāpitāt ājñāpitābhyām ājñāpitebhyaḥ
Genitiveājñāpitasya ājñāpitayoḥ ājñāpitānām
Locativeājñāpite ājñāpitayoḥ ājñāpiteṣu

Compound ājñāpita -

Adverb -ājñāpitam -ājñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria