Declension table of ājñāpitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājñāpitaḥ | ājñāpitau | ājñāpitāḥ |
Vocative | ājñāpita | ājñāpitau | ājñāpitāḥ |
Accusative | ājñāpitam | ājñāpitau | ājñāpitān |
Instrumental | ājñāpitena | ājñāpitābhyām | ājñāpitaiḥ |
Dative | ājñāpitāya | ājñāpitābhyām | ājñāpitebhyaḥ |
Ablative | ājñāpitāt | ājñāpitābhyām | ājñāpitebhyaḥ |
Genitive | ājñāpitasya | ājñāpitayoḥ | ājñāpitānām |
Locative | ājñāpite | ājñāpitayoḥ | ājñāpiteṣu |