Declension table of ?ājñāpattra

Deva

NeuterSingularDualPlural
Nominativeājñāpattram ājñāpattre ājñāpattrāṇi
Vocativeājñāpattra ājñāpattre ājñāpattrāṇi
Accusativeājñāpattram ājñāpattre ājñāpattrāṇi
Instrumentalājñāpattreṇa ājñāpattrābhyām ājñāpattraiḥ
Dativeājñāpattrāya ājñāpattrābhyām ājñāpattrebhyaḥ
Ablativeājñāpattrāt ājñāpattrābhyām ājñāpattrebhyaḥ
Genitiveājñāpattrasya ājñāpattrayoḥ ājñāpattrāṇām
Locativeājñāpattre ājñāpattrayoḥ ājñāpattreṣu

Compound ājñāpattra -

Adverb -ājñāpattram -ājñāpattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria