Declension table of ?ājñāparigraha

Deva

MasculineSingularDualPlural
Nominativeājñāparigrahaḥ ājñāparigrahau ājñāparigrahāḥ
Vocativeājñāparigraha ājñāparigrahau ājñāparigrahāḥ
Accusativeājñāparigraham ājñāparigrahau ājñāparigrahān
Instrumentalājñāparigraheṇa ājñāparigrahābhyām ājñāparigrahaiḥ ājñāparigrahebhiḥ
Dativeājñāparigrahāya ājñāparigrahābhyām ājñāparigrahebhyaḥ
Ablativeājñāparigrahāt ājñāparigrahābhyām ājñāparigrahebhyaḥ
Genitiveājñāparigrahasya ājñāparigrahayoḥ ājñāparigrahāṇām
Locativeājñāparigrahe ājñāparigrahayoḥ ājñāparigraheṣu

Compound ājñāparigraha -

Adverb -ājñāparigraham -ājñāparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria