Declension table of ājñāparigraha

Deva

MasculineSingularDualPlural
Nominativeājñāparigrahaḥ ājñāparigrahau ājñāparigrahāḥ
Vocativeājñāparigraha ājñāparigrahau ājñāparigrahāḥ
Accusativeājñāparigraham ājñāparigrahau ājñāparigrahān
Instrumentalājñāparigraheṇa ājñāparigrahābhyām ājñāparigrahaiḥ
Dativeājñāparigrahāya ājñāparigrahābhyām ājñāparigrahebhyaḥ
Ablativeājñāparigrahāt ājñāparigrahābhyām ājñāparigrahebhyaḥ
Genitiveājñāparigrahasya ājñāparigrahayoḥ ājñāparigrahāṇām
Locativeājñāparigrahe ājñāparigrahayoḥ ājñāparigraheṣu

Compound ājñāparigraha -

Adverb -ājñāparigraham -ājñāparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria