Declension table of ?ājñāpana

Deva

NeuterSingularDualPlural
Nominativeājñāpanam ājñāpane ājñāpanāni
Vocativeājñāpana ājñāpane ājñāpanāni
Accusativeājñāpanam ājñāpane ājñāpanāni
Instrumentalājñāpanena ājñāpanābhyām ājñāpanaiḥ
Dativeājñāpanāya ājñāpanābhyām ājñāpanebhyaḥ
Ablativeājñāpanāt ājñāpanābhyām ājñāpanebhyaḥ
Genitiveājñāpanasya ājñāpanayoḥ ājñāpanānām
Locativeājñāpane ājñāpanayoḥ ājñāpaneṣu

Compound ājñāpana -

Adverb -ājñāpanam -ājñāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria