Declension table of ājñāpakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājñāpakam | ājñāpake | ājñāpakāni |
Vocative | ājñāpaka | ājñāpake | ājñāpakāni |
Accusative | ājñāpakam | ājñāpake | ājñāpakāni |
Instrumental | ājñāpakena | ājñāpakābhyām | ājñāpakaiḥ |
Dative | ājñāpakāya | ājñāpakābhyām | ājñāpakebhyaḥ |
Ablative | ājñāpakāt | ājñāpakābhyām | ājñāpakebhyaḥ |
Genitive | ājñāpakasya | ājñāpakayoḥ | ājñāpakānām |
Locative | ājñāpake | ājñāpakayoḥ | ājñāpakeṣu |