Declension table of ājñāpaka

Deva

NeuterSingularDualPlural
Nominativeājñāpakam ājñāpake ājñāpakāni
Vocativeājñāpaka ājñāpake ājñāpakāni
Accusativeājñāpakam ājñāpake ājñāpakāni
Instrumentalājñāpakena ājñāpakābhyām ājñāpakaiḥ
Dativeājñāpakāya ājñāpakābhyām ājñāpakebhyaḥ
Ablativeājñāpakāt ājñāpakābhyām ājñāpakebhyaḥ
Genitiveājñāpakasya ājñāpakayoḥ ājñāpakānām
Locativeājñāpake ājñāpakayoḥ ājñāpakeṣu

Compound ājñāpaka -

Adverb -ājñāpakam -ājñāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria