Declension table of ājñāpaka

Deva

MasculineSingularDualPlural
Nominativeājñāpakaḥ ājñāpakau ājñāpakāḥ
Vocativeājñāpaka ājñāpakau ājñāpakāḥ
Accusativeājñāpakam ājñāpakau ājñāpakān
Instrumentalājñāpakena ājñāpakābhyām ājñāpakaiḥ
Dativeājñāpakāya ājñāpakābhyām ājñāpakebhyaḥ
Ablativeājñāpakāt ājñāpakābhyām ājñāpakebhyaḥ
Genitiveājñāpakasya ājñāpakayoḥ ājñāpakānām
Locativeājñāpake ājñāpakayoḥ ājñāpakeṣu

Compound ājñāpaka -

Adverb -ājñāpakam -ājñāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria