Declension table of ājñānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājñānam | ājñāne | ājñānāni |
Vocative | ājñāna | ājñāne | ājñānāni |
Accusative | ājñānam | ājñāne | ājñānāni |
Instrumental | ājñānena | ājñānābhyām | ājñānaiḥ |
Dative | ājñānāya | ājñānābhyām | ājñānebhyaḥ |
Ablative | ājñānāt | ājñānābhyām | ājñānebhyaḥ |
Genitive | ājñānasya | ājñānayoḥ | ājñānānām |
Locative | ājñāne | ājñānayoḥ | ājñāneṣu |