Declension table of ?ājñāna

Deva

NeuterSingularDualPlural
Nominativeājñānam ājñāne ājñānāni
Vocativeājñāna ājñāne ājñānāni
Accusativeājñānam ājñāne ājñānāni
Instrumentalājñānena ājñānābhyām ājñānaiḥ
Dativeājñānāya ājñānābhyām ājñānebhyaḥ
Ablativeājñānāt ājñānābhyām ājñānebhyaḥ
Genitiveājñānasya ājñānayoḥ ājñānānām
Locativeājñāne ājñānayoḥ ājñāneṣu

Compound ājñāna -

Adverb -ājñānam -ājñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria