Declension table of ājñākarī

Deva

FeminineSingularDualPlural
Nominativeājñākarī ājñākaryau ājñākaryaḥ
Vocativeājñākari ājñākaryau ājñākaryaḥ
Accusativeājñākarīm ājñākaryau ājñākarīḥ
Instrumentalājñākaryā ājñākarībhyām ājñākarībhiḥ
Dativeājñākaryai ājñākarībhyām ājñākarībhyaḥ
Ablativeājñākaryāḥ ājñākarībhyām ājñākarībhyaḥ
Genitiveājñākaryāḥ ājñākaryoḥ ājñākarīṇām
Locativeājñākaryām ājñākaryoḥ ājñākarīṣu

Compound ājñākari - ājñākarī -

Adverb -ājñākari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria