Declension table of ?ājñākaratva

Deva

NeuterSingularDualPlural
Nominativeājñākaratvam ājñākaratve ājñākaratvāni
Vocativeājñākaratva ājñākaratve ājñākaratvāni
Accusativeājñākaratvam ājñākaratve ājñākaratvāni
Instrumentalājñākaratvena ājñākaratvābhyām ājñākaratvaiḥ
Dativeājñākaratvāya ājñākaratvābhyām ājñākaratvebhyaḥ
Ablativeājñākaratvāt ājñākaratvābhyām ājñākaratvebhyaḥ
Genitiveājñākaratvasya ājñākaratvayoḥ ājñākaratvānām
Locativeājñākaratve ājñākaratvayoḥ ājñākaratveṣu

Compound ājñākaratva -

Adverb -ājñākaratvam -ājñākaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria