Declension table of ājñākara

Deva

MasculineSingularDualPlural
Nominativeājñākaraḥ ājñākarau ājñākarāḥ
Vocativeājñākara ājñākarau ājñākarāḥ
Accusativeājñākaram ājñākarau ājñākarān
Instrumentalājñākareṇa ājñākarābhyām ājñākaraiḥ
Dativeājñākarāya ājñākarābhyām ājñākarebhyaḥ
Ablativeājñākarāt ājñākarābhyām ājñākarebhyaḥ
Genitiveājñākarasya ājñākarayoḥ ājñākarāṇām
Locativeājñākare ājñākarayoḥ ājñākareṣu

Compound ājñākara -

Adverb -ājñākaram -ājñākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria