Declension table of ?ājñādāna

Deva

NeuterSingularDualPlural
Nominativeājñādānam ājñādāne ājñādānāni
Vocativeājñādāna ājñādāne ājñādānāni
Accusativeājñādānam ājñādāne ājñādānāni
Instrumentalājñādānena ājñādānābhyām ājñādānaiḥ
Dativeājñādānāya ājñādānābhyām ājñādānebhyaḥ
Ablativeājñādānāt ājñādānābhyām ājñādānebhyaḥ
Genitiveājñādānasya ājñādānayoḥ ājñādānānām
Locativeājñādāne ājñādānayoḥ ājñādāneṣu

Compound ājñādāna -

Adverb -ājñādānam -ājñādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria