Declension table of ājñābhaṅgakara

Deva

NeuterSingularDualPlural
Nominativeājñābhaṅgakaram ājñābhaṅgakare ājñābhaṅgakarāṇi
Vocativeājñābhaṅgakara ājñābhaṅgakare ājñābhaṅgakarāṇi
Accusativeājñābhaṅgakaram ājñābhaṅgakare ājñābhaṅgakarāṇi
Instrumentalājñābhaṅgakareṇa ājñābhaṅgakarābhyām ājñābhaṅgakaraiḥ
Dativeājñābhaṅgakarāya ājñābhaṅgakarābhyām ājñābhaṅgakarebhyaḥ
Ablativeājñābhaṅgakarāt ājñābhaṅgakarābhyām ājñābhaṅgakarebhyaḥ
Genitiveājñābhaṅgakarasya ājñābhaṅgakarayoḥ ājñābhaṅgakarāṇām
Locativeājñābhaṅgakare ājñābhaṅgakarayoḥ ājñābhaṅgakareṣu

Compound ājñābhaṅgakara -

Adverb -ājñābhaṅgakaram -ājñābhaṅgakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria